कृदन्तरूपाणि - दुस् + मन्थ् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मन्थनम्
अनीयर्
दुर्मन्थनीयः - दुर्मन्थनीया
ण्वुल्
दुर्मन्थकः - दुर्मन्थिका
तुमुँन्
दुर्मन्थितुम्
तव्य
दुर्मन्थितव्यः - दुर्मन्थितव्या
तृच्
दुर्मन्थिता - दुर्मन्थित्री
ल्यप्
दुर्मथ्य
क्तवतुँ
दुर्मथितवान् - दुर्मथितवती
क्त
दुर्मथितः - दुर्मथिता
शतृँ
दुर्मन्थन् - दुर्मन्थन्ती
ण्यत्
दुर्मन्थ्यः - दुर्मन्थ्या
अच्
दुर्मन्थः - दुर्मन्था
घञ्
दुर्मन्थः
क्तिन्
दुर्मत्तिः
दुर्मन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः