कृदन्तरूपाणि - प्रति + मन्थ् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमन्थनम्
अनीयर्
प्रतिमन्थनीयः - प्रतिमन्थनीया
ण्वुल्
प्रतिमन्थकः - प्रतिमन्थिका
तुमुँन्
प्रतिमन्थितुम्
तव्य
प्रतिमन्थितव्यः - प्रतिमन्थितव्या
तृच्
प्रतिमन्थिता - प्रतिमन्थित्री
ल्यप्
प्रतिमथ्य
क्तवतुँ
प्रतिमथितवान् - प्रतिमथितवती
क्त
प्रतिमथितः - प्रतिमथिता
शतृँ
प्रतिमन्थन् - प्रतिमन्थन्ती
ण्यत्
प्रतिमन्थ्यः - प्रतिमन्थ्या
अच्
प्रतिमन्थः - प्रतिमन्था
घञ्
प्रतिमन्थः
क्तिन्
प्रतिमत्तिः
प्रतिमन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः