कृदन्तरूपाणि - निस् + कत्थ् + यङ्लुक् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाकत्थनम्
अनीयर्
निश्चाकत्थनीयः - निश्चाकत्थनीया
ण्वुल्
निश्चाकत्थकः - निश्चाकत्थिका
तुमुँन्
निश्चाकत्थितुम्
तव्य
निश्चाकत्थितव्यः - निश्चाकत्थितव्या
तृच्
निश्चाकत्थिता - निश्चाकत्थित्री
ल्यप्
निश्चाकत्थ्य
क्तवतुँ
निश्चाकत्थितवान् - निश्चाकत्थितवती
क्त
निश्चाकत्थितः - निश्चाकत्थिता
शतृँ
निश्चाकत्थन् - निश्चाकत्थती
ण्यत्
निश्चाकत्थ्यः - निश्चाकत्थ्या
अच्
निश्चाकत्थः - निश्चाकत्था
घञ्
निश्चाकत्थः
निश्चाकत्था


सनादि प्रत्ययाः

उपसर्गाः