कृदन्तरूपाणि - निस् + कत्थ् + णिच् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कत्थनम्
अनीयर्
निष्कत्थनीयः - निष्कत्थनीया
ण्वुल्
निष्कत्थकः - निष्कत्थिका
तुमुँन्
निष्कत्थयितुम्
तव्य
निष्कत्थयितव्यः - निष्कत्थयितव्या
तृच्
निष्कत्थयिता - निष्कत्थयित्री
ल्यप्
निष्कत्थ्य
क्तवतुँ
निष्कत्थितवान् - निष्कत्थितवती
क्त
निष्कत्थितः - निष्कत्थिता
शतृँ
निष्कत्थयन् - निष्कत्थयन्ती
शानच्
निष्कत्थयमानः - निष्कत्थयमाना
यत्
निष्कत्थ्यः - निष्कत्थ्या
अच्
निष्कत्थः - निष्कत्था
युच्
निष्कत्थना


सनादि प्रत्ययाः

उपसर्गाः