कृदन्तरूपाणि - निर् + सो - षो अन्तकर्मणि - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसानम् / निस्सानम्
अनीयर्
निःसानीयः / निस्सानीयः - निःसानीया / निस्सानीया
ण्वुल्
निःसायकः / निस्सायकः - निःसायिका / निस्सायिका
तुमुँन्
निःसातुम् / निस्सातुम्
तव्य
निःसातव्यः / निस्सातव्यः - निःसातव्या / निस्सातव्या
तृच्
निःसाता / निस्साता - निःसात्री / निस्सात्री
ल्यप्
निःसाय / निस्साय
क्तवतुँ
निःसितवान् / निस्सितवान् - निःसितवती / निस्सितवती
क्त
निःसितः / निस्सितः - निःसिता / निस्सिता
शतृँ
निःस्यन् / निस्स्यन् - निःस्यन्ती / निस्स्यन्ती
यत्
निःसेयः / निस्सेयः - निःसेया / निस्सेया
घञ्
निःसायः / निस्सायः
निःसः / निस्सः - निःसा / निस्सा
अङ्
निःसा / निस्सा


सनादि प्रत्ययाः

उपसर्गाः