कृदन्तरूपाणि - अभि + सो - षो अन्तकर्मणि - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिषाणम्
अनीयर्
अभिषाणीयः - अभिषाणीया
ण्वुल्
अभिषायकः - अभिषायिका
तुमुँन्
अभिषातुम्
तव्य
अभिषातव्यः - अभिषातव्या
तृच्
अभिषाता - अभिषात्री
ल्यप्
अभिषाय
क्तवतुँ
अभिषितवान् - अभिषितवती
क्त
अभिषितः - अभिषिता
शतृँ
अभिष्यन् - अभिष्यन्ती
यत्
अभिषेयः - अभिषेया
घञ्
अभिषायः
अभिषः - अभिषा
अङ्
अभिषा


सनादि प्रत्ययाः

उपसर्गाः