कृदन्तरूपाणि - दुर् + सो - षो अन्तकर्मणि - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसानम् / दुस्सानम्
अनीयर्
दुःसानीयः / दुस्सानीयः - दुःसानीया / दुस्सानीया
ण्वुल्
दुःसायकः / दुस्सायकः - दुःसायिका / दुस्सायिका
तुमुँन्
दुःसातुम् / दुस्सातुम्
तव्य
दुःसातव्यः / दुस्सातव्यः - दुःसातव्या / दुस्सातव्या
तृच्
दुःसाता / दुस्साता - दुःसात्री / दुस्सात्री
ल्यप्
दुःसाय / दुस्साय
क्तवतुँ
दुःसितवान् / दुस्सितवान् - दुःसितवती / दुस्सितवती
क्त
दुःसितः / दुस्सितः - दुःसिता / दुस्सिता
शतृँ
दुःस्यन् / दुस्स्यन् - दुःस्यन्ती / दुस्स्यन्ती
यत्
दुःसेयः / दुस्सेयः - दुःसेया / दुस्सेया
घञ्
दुःसायः / दुस्सायः
दुःसः / दुस्सः - दुःसा / दुस्सा
अङ्
दुःसा / दुस्सा


सनादि प्रत्ययाः

उपसर्गाः