कृदन्तरूपाणि - निर् + सभाज - सभाज प्रीतिदर्शनयोः प्रीतिसेवनयोरित्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसभाजनम् / निस्सभाजनम्
अनीयर्
निःसभाजनीयः / निस्सभाजनीयः - निःसभाजनीया / निस्सभाजनीया
ण्वुल्
निःसभाजकः / निस्सभाजकः - निःसभाजिका / निस्सभाजिका
तुमुँन्
निःसभाजयितुम् / निस्सभाजयितुम्
तव्य
निःसभाजयितव्यः / निस्सभाजयितव्यः - निःसभाजयितव्या / निस्सभाजयितव्या
तृच्
निःसभाजयिता / निस्सभाजयिता - निःसभाजयित्री / निस्सभाजयित्री
ल्यप्
निःसभाज्य / निस्सभाज्य
क्तवतुँ
निःसभाजितवान् / निस्सभाजितवान् - निःसभाजितवती / निस्सभाजितवती
क्त
निःसभाजितः / निस्सभाजितः - निःसभाजिता / निस्सभाजिता
शतृँ
निःसभाजयन् / निस्सभाजयन् - निःसभाजयन्ती / निस्सभाजयन्ती
शानच्
निःसभाजयमानः / निस्सभाजयमानः - निःसभाजयमाना / निस्सभाजयमाना
यत्
निःसभाज्यः / निस्सभाज्यः - निःसभाज्या / निस्सभाज्या
अच्
निःसभाजः / निस्सभाजः - निःसभाजा - निस्सभाजा
युच्
निःसभाजना / निस्सभाजना


सनादि प्रत्ययाः

उपसर्गाः