कृदन्तरूपाणि - निर् + श्यै - श्यैङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्यानम् / निश्श्यानम्
अनीयर्
निःश्यानीयः / निश्श्यानीयः - निःश्यानीया / निश्श्यानीया
ण्वुल्
निःश्यायकः / निश्श्यायकः - निःश्यायिका / निश्श्यायिका
तुमुँन्
निःश्यातुम् / निश्श्यातुम्
तव्य
निःश्यातव्यः / निश्श्यातव्यः - निःश्यातव्या / निश्श्यातव्या
तृच्
निःश्याता / निश्श्याता - निःश्यात्री / निश्श्यात्री
ल्यप्
निःश्याय / निश्श्याय
क्तवतुँ
निःश्यानवान् / निश्श्यानवान् - निःश्यानवती / निश्श्यानवती
क्त
निःश्यानः / निश्श्यानः - निःश्याना / निश्श्याना
शानच्
निःश्यायमानः / निश्श्यायमानः - निःश्यायमाना / निश्श्यायमाना
यत्
निःश्येयः / निश्श्येयः - निःश्येया / निश्श्येया
घञ्
निःश्यायः / निश्श्यायः
निःश्यायः / निश्श्यायः - निःश्याया / निश्श्याया
अङ्
निःश्या / निश्श्या


सनादि प्रत्ययाः

उपसर्गाः