कृदन्तरूपाणि - उत् + श्यै - श्यैङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्यानम् / उच्श्यानम्
अनीयर्
उच्छ्यानीयः / उच्श्यानीयः - उच्छ्यानीया / उच्श्यानीया
ण्वुल्
उच्छ्यायकः / उच्श्यायकः - उच्छ्यायिका / उच्श्यायिका
तुमुँन्
उच्छ्यातुम् / उच्श्यातुम्
तव्य
उच्छ्यातव्यः / उच्श्यातव्यः - उच्छ्यातव्या / उच्श्यातव्या
तृच्
उच्छ्याता / उच्श्याता - उच्छ्यात्री / उच्श्यात्री
ल्यप्
उच्छ्याय / उच्श्याय
क्तवतुँ
उच्छ्यानवान् / उच्श्यानवान् - उच्छ्यानवती / उच्श्यानवती
क्त
उच्छ्यानः / उच्श्यानः - उच्छ्याना / उच्श्याना
शानच्
उच्छ्यायमानः / उच्श्यायमानः - उच्छ्यायमाना / उच्श्यायमाना
यत्
उच्छ्येयः / उच्श्येयः - उच्छ्येया / उच्श्येया
घञ्
उच्छ्यायः / उच्श्यायः
उच्छ्यायः / उच्श्यायः - उच्छ्याया / उच्श्याया
अङ्
उच्छ्या / उच्श्या


सनादि प्रत्ययाः

उपसर्गाः