कृदन्तरूपाणि - अभि + श्यै - श्यैङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्यानम्
अनीयर्
अभिश्यानीयः - अभिश्यानीया
ण्वुल्
अभिश्यायकः - अभिश्यायिका
तुमुँन्
अभिश्यातुम्
तव्य
अभिश्यातव्यः - अभिश्यातव्या
तृच्
अभिश्याता - अभिश्यात्री
ल्यप्
अभिश्याय
क्तवतुँ
अभिश्यानवान् / अभिशीनवान् - अभिश्यानवती / अभिशीनवती
क्त
अभिश्यानः / अभिशीनः - अभिश्याना / अभिशीना
शानच्
अभिश्यायमानः - अभिश्यायमाना
यत्
अभिश्येयः - अभिश्येया
घञ्
अभिश्यायः
अभिश्यायः - अभिश्याया
अङ्
अभिश्या


सनादि प्रत्ययाः

उपसर्गाः