कृदन्तरूपाणि - निर् + ध्रेक् + णिच्+सन् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिध्रेकयिषणम्
अनीयर्
निर्दिध्रेकयिषणीयः - निर्दिध्रेकयिषणीया
ण्वुल्
निर्दिध्रेकयिषकः - निर्दिध्रेकयिषिका
तुमुँन्
निर्दिध्रेकयिषितुम्
तव्य
निर्दिध्रेकयिषितव्यः - निर्दिध्रेकयिषितव्या
तृच्
निर्दिध्रेकयिषिता - निर्दिध्रेकयिषित्री
ल्यप्
निर्दिध्रेकयिष्य
क्तवतुँ
निर्दिध्रेकयिषितवान् - निर्दिध्रेकयिषितवती
क्त
निर्दिध्रेकयिषितः - निर्दिध्रेकयिषिता
शतृँ
निर्दिध्रेकयिषन् - निर्दिध्रेकयिषन्ती
शानच्
निर्दिध्रेकयिषमाणः - निर्दिध्रेकयिषमाणा
यत्
निर्दिध्रेकयिष्यः - निर्दिध्रेकयिष्या
अच्
निर्दिध्रेकयिषः - निर्दिध्रेकयिषा
घञ्
निर्दिध्रेकयिषः
निर्दिध्रेकयिषा


सनादि प्रत्ययाः

उपसर्गाः