कृदन्तरूपाणि - निर् + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ध्रेकणम्
अनीयर्
निर्ध्रेकणीयः - निर्ध्रेकणीया
ण्वुल्
निर्ध्रेककः - निर्ध्रेकिका
तुमुँन्
निर्ध्रेकयितुम्
तव्य
निर्ध्रेकयितव्यः - निर्ध्रेकयितव्या
तृच्
निर्ध्रेकयिता - निर्ध्रेकयित्री
ल्यप्
निर्ध्रेक्य
क्तवतुँ
निर्ध्रेकितवान् - निर्ध्रेकितवती
क्त
निर्ध्रेकितः - निर्ध्रेकिता
शतृँ
निर्ध्रेकयन् - निर्ध्रेकयन्ती
शानच्
निर्ध्रेकयमाणः - निर्ध्रेकयमाणा
यत्
निर्ध्रेक्यः - निर्ध्रेक्या
अच्
निर्ध्रेकः - निर्ध्रेका
युच्
निर्ध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः