कृदन्तरूपाणि - दुस् + ध्रेक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ध्रेकणम्
अनीयर्
दुर्ध्रेकणीयः - दुर्ध्रेकणीया
ण्वुल्
दुर्ध्रेककः - दुर्ध्रेकिका
तुमुँन्
दुर्ध्रेकयितुम्
तव्य
दुर्ध्रेकयितव्यः - दुर्ध्रेकयितव्या
तृच्
दुर्ध्रेकयिता - दुर्ध्रेकयित्री
ल्यप्
दुर्ध्रेक्य
क्तवतुँ
दुर्ध्रेकितवान् - दुर्ध्रेकितवती
क्त
दुर्ध्रेकितः - दुर्ध्रेकिता
शतृँ
दुर्ध्रेकयन् - दुर्ध्रेकयन्ती
शानच्
दुर्ध्रेकयमाणः - दुर्ध्रेकयमाणा
यत्
दुर्ध्रेक्यः - दुर्ध्रेक्या
अच्
दुर्ध्रेकः - दुर्ध्रेका
युच्
दुर्ध्रेकणा


सनादि प्रत्ययाः

उपसर्गाः