कृदन्तरूपाणि - अपि + ध्रेक् + णिच्+सन् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदिध्रेकयिषणम्
अनीयर्
अपिदिध्रेकयिषणीयः - अपिदिध्रेकयिषणीया
ण्वुल्
अपिदिध्रेकयिषकः - अपिदिध्रेकयिषिका
तुमुँन्
अपिदिध्रेकयिषितुम्
तव्य
अपिदिध्रेकयिषितव्यः - अपिदिध्रेकयिषितव्या
तृच्
अपिदिध्रेकयिषिता - अपिदिध्रेकयिषित्री
ल्यप्
अपिदिध्रेकयिष्य
क्तवतुँ
अपिदिध्रेकयिषितवान् - अपिदिध्रेकयिषितवती
क्त
अपिदिध्रेकयिषितः - अपिदिध्रेकयिषिता
शतृँ
अपिदिध्रेकयिषन् - अपिदिध्रेकयिषन्ती
शानच्
अपिदिध्रेकयिषमाणः - अपिदिध्रेकयिषमाणा
यत्
अपिदिध्रेकयिष्यः - अपिदिध्रेकयिष्या
अच्
अपिदिध्रेकयिषः - अपिदिध्रेकयिषा
घञ्
अपिदिध्रेकयिषः
अपिदिध्रेकयिषा


सनादि प्रत्ययाः

उपसर्गाः