कृदन्तरूपाणि - निर् + तृह् + यङ्लुक् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तरीतर्हणम् / निस्तरितर्हणम् / निस्तर्तर्हणम्
अनीयर्
निस्तरीतर्हणीयः / निस्तरितर्हणीयः / निस्तर्तर्हणीयः - निस्तरीतर्हणीया / निस्तरितर्हणीया / निस्तर्तर्हणीया
ण्वुल्
निस्तरीतर्हकः / निस्तरितर्हकः / निस्तर्तर्हकः - निस्तरीतर्हिका / निस्तरितर्हिका / निस्तर्तर्हिका
तुमुँन्
निस्तरीतर्हितुम् / निस्तरितर्हितुम् / निस्तर्तर्हितुम्
तव्य
निस्तरीतर्हितव्यः / निस्तरितर्हितव्यः / निस्तर्तर्हितव्यः - निस्तरीतर्हितव्या / निस्तरितर्हितव्या / निस्तर्तर्हितव्या
तृच्
निस्तरीतर्हिता / निस्तरितर्हिता / निस्तर्तर्हिता - निस्तरीतर्हित्री / निस्तरितर्हित्री / निस्तर्तर्हित्री
ल्यप्
निस्तरीतृह्य / निस्तरितृह्य / निस्तर्तृह्य
क्तवतुँ
निस्तरीतृहितवान् / निस्तरितृहितवान् / निस्तर्तृहितवान् - निस्तरीतृहितवती / निस्तरितृहितवती / निस्तर्तृहितवती
क्त
निस्तरीतृहितः / निस्तरितृहितः / निस्तर्तृहितः - निस्तरीतृहिता / निस्तरितृहिता / निस्तर्तृहिता
शतृँ
निस्तरीतृहन् / निस्तरितृहन् / निस्तर्तृहन् - निस्तरीतृहती / निस्तरितृहती / निस्तर्तृहती
क्यप्
निस्तरीतृह्यः / निस्तरितृह्यः / निस्तर्तृह्यः - निस्तरीतृह्या / निस्तरितृह्या / निस्तर्तृह्या
घञ्
निस्तरीतर्हः / निस्तरितर्हः / निस्तर्तर्हः
निस्तरीतृहः / निस्तरितृहः / निस्तर्तृहः - निस्तरीतृहा / निस्तरितृहा / निस्तर्तृहा
निस्तरीतर्हा / निस्तरितर्हा / निस्तर्तर्हा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः