कृदन्तरूपाणि - निर् + तृह् + णिच्+सन् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तितर्हयिषणम्
अनीयर्
निस्तितर्हयिषणीयः - निस्तितर्हयिषणीया
ण्वुल्
निस्तितर्हयिषकः - निस्तितर्हयिषिका
तुमुँन्
निस्तितर्हयिषितुम्
तव्य
निस्तितर्हयिषितव्यः - निस्तितर्हयिषितव्या
तृच्
निस्तितर्हयिषिता - निस्तितर्हयिषित्री
ल्यप्
निस्तितर्हयिष्य
क्तवतुँ
निस्तितर्हयिषितवान् - निस्तितर्हयिषितवती
क्त
निस्तितर्हयिषितः - निस्तितर्हयिषिता
शतृँ
निस्तितर्हयिषन् - निस्तितर्हयिषन्ती
शानच्
निस्तितर्हयिषमाणः - निस्तितर्हयिषमाणा
यत्
निस्तितर्हयिष्यः - निस्तितर्हयिष्या
अच्
निस्तितर्हयिषः - निस्तितर्हयिषा
घञ्
निस्तितर्हयिषः
निस्तितर्हयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः