कृदन्तरूपाणि - निर् + चि + सन् - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिचपयिषणम् / निश्चिचययिषणम्
अनीयर्
निश्चिचपयिषणीयः / निश्चिचययिषणीयः - निश्चिचपयिषणीया / निश्चिचययिषणीया
ण्वुल्
निश्चिचपयिषकः / निश्चिचययिषकः - निश्चिचपयिषिका / निश्चिचययिषिका
तुमुँन्
निश्चिचपयिषितुम् / निश्चिचययिषितुम्
तव्य
निश्चिचपयिषितव्यः / निश्चिचययिषितव्यः - निश्चिचपयिषितव्या / निश्चिचययिषितव्या
तृच्
निश्चिचपयिषिता / निश्चिचययिषिता - निश्चिचपयिषित्री / निश्चिचययिषित्री
ल्यप्
निश्चिचपयिष्य / निश्चिचययिष्य
क्तवतुँ
निश्चिचपयिषितवान् / निश्चिचययिषितवान् - निश्चिचपयिषितवती / निश्चिचययिषितवती
क्त
निश्चिचपयिषितः / निश्चिचययिषितः - निश्चिचपयिषिता / निश्चिचययिषिता
शतृँ
निश्चिचपयिषन् / निश्चिचययिषन् - निश्चिचपयिषन्ती / निश्चिचययिषन्ती
शानच्
निश्चिचपयिषमाणः / निश्चिचययिषमाणः - निश्चिचपयिषमाणा / निश्चिचययिषमाणा
यत्
निश्चिचपयिष्यः / निश्चिचययिष्यः - निश्चिचपयिष्या / निश्चिचययिष्या
अच्
निश्चिचपयिषः / निश्चिचययिषः - निश्चिचपयिषा - निश्चिचययिषा
घञ्
निश्चिचपयिषः / निश्चिचययिषः
निश्चिचपयिषा / निश्चिचययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः