कृदन्तरूपाणि - चि + सन् - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचपयिषणम् / चिचययिषणम्
अनीयर्
चिचपयिषणीयः / चिचययिषणीयः - चिचपयिषणीया / चिचययिषणीया
ण्वुल्
चिचपयिषकः / चिचययिषकः - चिचपयिषिका / चिचययिषिका
तुमुँन्
चिचपयिषितुम् / चिचययिषितुम्
तव्य
चिचपयिषितव्यः / चिचययिषितव्यः - चिचपयिषितव्या / चिचययिषितव्या
तृच्
चिचपयिषिता / चिचययिषिता - चिचपयिषित्री / चिचययिषित्री
क्त्वा
चिचपयिषित्वा / चिचययिषित्वा
क्तवतुँ
चिचपयिषितवान् / चिचययिषितवान् - चिचपयिषितवती / चिचययिषितवती
क्त
चिचपयिषितः / चिचययिषितः - चिचपयिषिता / चिचययिषिता
शतृँ
चिचपयिषन् / चिचययिषन् - चिचपयिषन्ती / चिचययिषन्ती
शानच्
चिचपयिषमाणः / चिचययिषमाणः - चिचपयिषमाणा / चिचययिषमाणा
यत्
चिचपयिष्यः / चिचययिष्यः - चिचपयिष्या / चिचययिष्या
अच्
चिचपयिषः / चिचययिषः - चिचपयिषा - चिचययिषा
घञ्
चिचपयिषः / चिचययिषः
चिचपयिषा / चिचययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः