कृदन्तरूपाणि - निर् + कूर्द् + सन् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चुकूर्दिषणम्
अनीयर्
निश्चुकूर्दिषणीयः - निश्चुकूर्दिषणीया
ण्वुल्
निश्चुकूर्दिषकः - निश्चुकूर्दिषिका
तुमुँन्
निश्चुकूर्दिषितुम्
तव्य
निश्चुकूर्दिषितव्यः - निश्चुकूर्दिषितव्या
तृच्
निश्चुकूर्दिषिता - निश्चुकूर्दिषित्री
ल्यप्
निश्चुकूर्दिष्य
क्तवतुँ
निश्चुकूर्दिषितवान् - निश्चुकूर्दिषितवती
क्त
निश्चुकूर्दिषितः - निश्चुकूर्दिषिता
शानच्
निश्चुकूर्दिषमाणः - निश्चुकूर्दिषमाणा
यत्
निश्चुकूर्दिष्यः - निश्चुकूर्दिष्या
अच्
निश्चुकूर्दिषः - निश्चुकूर्दिषा
घञ्
निश्चुकूर्दिषः
निश्चुकूर्दिषा


सनादि प्रत्ययाः

उपसर्गाः