कृदन्तरूपाणि - वि + कूर्द् + सन् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचुकूर्दिषणम्
अनीयर्
विचुकूर्दिषणीयः - विचुकूर्दिषणीया
ण्वुल्
विचुकूर्दिषकः - विचुकूर्दिषिका
तुमुँन्
विचुकूर्दिषितुम्
तव्य
विचुकूर्दिषितव्यः - विचुकूर्दिषितव्या
तृच्
विचुकूर्दिषिता - विचुकूर्दिषित्री
ल्यप्
विचुकूर्दिष्य
क्तवतुँ
विचुकूर्दिषितवान् - विचुकूर्दिषितवती
क्त
विचुकूर्दिषितः - विचुकूर्दिषिता
शानच्
विचुकूर्दिषमाणः - विचुकूर्दिषमाणा
यत्
विचुकूर्दिष्यः - विचुकूर्दिष्या
अच्
विचुकूर्दिषः - विचुकूर्दिषा
घञ्
विचुकूर्दिषः
विचुकूर्दिषा


सनादि प्रत्ययाः

उपसर्गाः