कृदन्तरूपाणि - निर् + कूर्द् + णिच् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कूर्दनम्
अनीयर्
निष्कूर्दनीयः - निष्कूर्दनीया
ण्वुल्
निष्कूर्दकः - निष्कूर्दिका
तुमुँन्
निष्कूर्दयितुम्
तव्य
निष्कूर्दयितव्यः - निष्कूर्दयितव्या
तृच्
निष्कूर्दयिता - निष्कूर्दयित्री
ल्यप्
निष्कूर्द्य
क्तवतुँ
निष्कूर्दितवान् - निष्कूर्दितवती
क्त
निष्कूर्दितः - निष्कूर्दिता
शतृँ
निष्कूर्दयन् - निष्कूर्दयन्ती
शानच्
निष्कूर्दयमानः - निष्कूर्दयमाना
यत्
निष्कूर्द्यः - निष्कूर्द्या
अच्
निष्कूर्दः - निष्कूर्दा
युच्
निष्कूर्दना


सनादि प्रत्ययाः

उपसर्गाः