कृदन्तरूपाणि - कूर्द् + णिच् - कुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कूर्दनम्
अनीयर्
कूर्दनीयः - कूर्दनीया
ण्वुल्
कूर्दकः - कूर्दिका
तुमुँन्
कूर्दयितुम्
तव्य
कूर्दयितव्यः - कूर्दयितव्या
तृच्
कूर्दयिता - कूर्दयित्री
क्त्वा
कूर्दयित्वा
क्तवतुँ
कूर्दितवान् - कूर्दितवती
क्त
कूर्दितः - कूर्दिता
शतृँ
कूर्दयन् - कूर्दयन्ती
शानच्
कूर्दयमानः - कूर्दयमाना
यत्
कूर्द्यः - कूर्द्या
अच्
कूर्दः - कूर्दा
युच्
कूर्दना


सनादि प्रत्ययाः

उपसर्गाः