कृदन्तरूपाणि - निर् + अर्द् + णिच्+सन् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरर्दिदयिषणम्
अनीयर्
निरर्दिदयिषणीयः - निरर्दिदयिषणीया
ण्वुल्
निरर्दिदयिषकः - निरर्दिदयिषिका
तुमुँन्
निरर्दिदयिषितुम्
तव्य
निरर्दिदयिषितव्यः - निरर्दिदयिषितव्या
तृच्
निरर्दिदयिषिता - निरर्दिदयिषित्री
ल्यप्
निरर्दिदयिष्य
क्तवतुँ
निरर्दिदयिषितवान् - निरर्दिदयिषितवती
क्त
निरर्दिदयिषितः - निरर्दिदयिषिता
शतृँ
निरर्दिदयिषन् - निरर्दिदयिषन्ती
शानच्
निरर्दिदयिषमाणः - निरर्दिदयिषमाणा
यत्
निरर्दिदयिष्यः - निरर्दिदयिष्या
अच्
निरर्दिदयिषः - निरर्दिदयिषा
घञ्
निरर्दिदयिषः
निरर्दिदयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः