कृदन्तरूपाणि - अर्द् + णिच्+सन् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्दिदयिषणम्
अनीयर्
अर्दिदयिषणीयः - अर्दिदयिषणीया
ण्वुल्
अर्दिदयिषकः - अर्दिदयिषिका
तुमुँन्
अर्दिदयिषितुम्
तव्य
अर्दिदयिषितव्यः - अर्दिदयिषितव्या
तृच्
अर्दिदयिषिता - अर्दिदयिषित्री
क्त्वा
अर्दिदयिषित्वा
क्तवतुँ
अर्दिदयिषितवान् - अर्दिदयिषितवती
क्त
अर्दिदयिषितः - अर्दिदयिषिता
शतृँ
अर्दिदयिषन् - अर्दिदयिषन्ती
शानच्
अर्दिदयिषमाणः - अर्दिदयिषमाणा
यत्
अर्दिदयिष्यः - अर्दिदयिष्या
अच्
अर्दिदयिषः - अर्दिदयिषा
घञ्
अर्दिदयिषः
अर्दिदयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः