कृदन्तरूपाणि - अर्द् + णिच् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्दनम्
अनीयर्
अर्दनीयः - अर्दनीया
ण्वुल्
अर्दकः - अर्दिका
तुमुँन्
अर्दयितुम्
तव्य
अर्दयितव्यः - अर्दयितव्या
तृच्
अर्दयिता - अर्दयित्री
क्त्वा
अर्दयित्वा
क्तवतुँ
अर्दितवान् - अर्दितवती
क्त
अर्दितः - अर्दिता
शतृँ
अर्दयन् - अर्दयन्ती
शानच्
अर्दयमानः - अर्दयमाना
यत्
अर्द्यः - अर्द्या
अच्
अर्दः - अर्दा
युच्
अर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः