कृदन्तरूपाणि - निर् + अर्द् + णिच् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरर्दनम्
अनीयर्
निरर्दनीयः - निरर्दनीया
ण्वुल्
निरर्दकः - निरर्दिका
तुमुँन्
निरर्दयितुम्
तव्य
निरर्दयितव्यः - निरर्दयितव्या
तृच्
निरर्दयिता - निरर्दयित्री
ल्यप्
निरर्द्य
क्तवतुँ
निरर्दितवान् - निरर्दितवती
क्त
निरर्दितः - निरर्दिता
शतृँ
निरर्दयन् - निरर्दयन्ती
शानच्
निरर्दयमानः - निरर्दयमाना
यत्
निरर्द्यः - निरर्द्या
अच्
निरर्दः - निरर्दा
युच्
निरर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः