कृदन्तरूपाणि - निर् + अङ्घ् + सन् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरञ्जिघिषणम्
अनीयर्
निरञ्जिघिषणीयः - निरञ्जिघिषणीया
ण्वुल्
निरञ्जिघिषकः - निरञ्जिघिषिका
तुमुँन्
निरञ्जिघिषितुम्
तव्य
निरञ्जिघिषितव्यः - निरञ्जिघिषितव्या
तृच्
निरञ्जिघिषिता - निरञ्जिघिषित्री
ल्यप्
निरञ्जिघिष्य
क्तवतुँ
निरञ्जिघिषितवान् - निरञ्जिघिषितवती
क्त
निरञ्जिघिषितः - निरञ्जिघिषिता
शानच्
निरञ्जिघिषमाणः - निरञ्जिघिषमाणा
यत्
निरञ्जिघिष्यः - निरञ्जिघिष्या
अच्
निरञ्जिघिषः - निरञ्जिघिषा
घञ्
निरञ्जिघिषः
निरञ्जिघिषा


सनादि प्रत्ययाः

उपसर्गाः