कृदन्तरूपाणि - निर् + अङ्घ् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरङ्घनम्
अनीयर्
निरङ्घनीयः - निरङ्घनीया
ण्वुल्
निरङ्घकः - निरङ्घिका
तुमुँन्
निरङ्घितुम्
तव्य
निरङ्घितव्यः - निरङ्घितव्या
तृच्
निरङ्घिता - निरङ्घित्री
ल्यप्
निरङ्घ्य
क्तवतुँ
निरङ्घितवान् - निरङ्घितवती
क्त
निरङ्घितः - निरङ्घिता
शानच्
निरङ्घमानः - निरङ्घमाना
ण्यत्
निरङ्घ्यः - निरङ्घ्या
अच्
निरङ्घः - निरङ्घा
घञ्
निरङ्घः
निरङ्घा


सनादि प्रत्ययाः

उपसर्गाः