कृदन्तरूपाणि - निर् + अङ्घ् + णिच् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरङ्घनम्
अनीयर्
निरङ्घनीयः - निरङ्घनीया
ण्वुल्
निरङ्घकः - निरङ्घिका
तुमुँन्
निरङ्घयितुम्
तव्य
निरङ्घयितव्यः - निरङ्घयितव्या
तृच्
निरङ्घयिता - निरङ्घयित्री
ल्यप्
निरङ्घ्य
क्तवतुँ
निरङ्घितवान् - निरङ्घितवती
क्त
निरङ्घितः - निरङ्घिता
शतृँ
निरङ्घयन् - निरङ्घयन्ती
शानच्
निरङ्घयमानः - निरङ्घयमाना
यत्
निरङ्घ्यः - निरङ्घ्या
अच्
निरङ्घः - निरङ्घा
युच्
निरङ्घना


सनादि प्रत्ययाः

उपसर्गाः