कृदन्तरूपाणि - दुस् + शी - शीङ् स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशयनम् / दुश्शयनम्
अनीयर्
दुःशयनीयः / दुश्शयनीयः - दुःशयनीया / दुश्शयनीया
ण्वुल्
दुःशायकः / दुश्शायकः - दुःशायिका / दुश्शायिका
तुमुँन्
दुःशयितुम् / दुश्शयितुम्
तव्य
दुःशयितव्यः / दुश्शयितव्यः - दुःशयितव्या / दुश्शयितव्या
तृच्
दुःशयिता / दुश्शयिता - दुःशयित्री / दुश्शयित्री
ल्यप्
दुःशय्य / दुश्शय्य
क्तवतुँ
दुःशयितवान् / दुश्शयितवान् - दुःशयितवती / दुश्शयितवती
क्त
दुःशयितः / दुश्शयितः - दुःशयिता / दुश्शयिता
शानच्
दुःशयानः / दुश्शयानः - दुःशयाना / दुश्शयाना
यत्
दुःशेयः / दुश्शेयः - दुःशेया / दुश्शेया
अच्
दुःशयः / दुश्शयः - दुःशया - दुश्शया
क्तिन्
दुःशीतिः / दुश्शीतिः


सनादि प्रत्ययाः

उपसर्गाः