कृदन्तरूपाणि - निस् + शी - शीङ् स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशयनम् / निश्शयनम्
अनीयर्
निःशयनीयः / निश्शयनीयः - निःशयनीया / निश्शयनीया
ण्वुल्
निःशायकः / निश्शायकः - निःशायिका / निश्शायिका
तुमुँन्
निःशयितुम् / निश्शयितुम्
तव्य
निःशयितव्यः / निश्शयितव्यः - निःशयितव्या / निश्शयितव्या
तृच्
निःशयिता / निश्शयिता - निःशयित्री / निश्शयित्री
ल्यप्
निःशय्य / निश्शय्य
क्तवतुँ
निःशयितवान् / निश्शयितवान् - निःशयितवती / निश्शयितवती
क्त
निःशयितः / निश्शयितः - निःशयिता / निश्शयिता
शानच्
निःशयानः / निश्शयानः - निःशयाना / निश्शयाना
यत्
निःशेयः / निश्शेयः - निःशेया / निश्शेया
अच्
निःशयः / निश्शयः - निःशया - निश्शया
क्तिन्
निःशीतिः / निश्शीतिः


सनादि प्रत्ययाः

उपसर्गाः