कृदन्तरूपाणि - उत् + शी - शीङ् स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छयनम् / उच्शयनम्
अनीयर्
उच्छयनीयः / उच्शयनीयः - उच्छयनीया / उच्शयनीया
ण्वुल्
उच्छायकः / उच्शायकः - उच्छायिका / उच्शायिका
तुमुँन्
उच्छयितुम् / उच्शयितुम्
तव्य
उच्छयितव्यः / उच्शयितव्यः - उच्छयितव्या / उच्शयितव्या
तृच्
उच्छयिता / उच्शयिता - उच्छयित्री / उच्शयित्री
ल्यप्
उच्छय्य / उच्शय्य
क्तवतुँ
उच्छयितवान् / उच्शयितवान् - उच्छयितवती / उच्शयितवती
क्त
उच्छयितः / उच्शयितः - उच्छयिता / उच्शयिता
शानच्
उच्छयानः / उच्शयानः - उच्छयाना / उच्शयाना
यत्
उच्छेयः / उच्शेयः - उच्छेया / उच्शेया
अच्
उच्छयः / उच्शयः - उच्छया - उच्शया
क्तिन्
उच्छीतिः / उच्शीतिः


सनादि प्रत्ययाः

उपसर्गाः