कृदन्तरूपाणि - दुस् + चुर् + सन् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चुचोरयिषणम्
अनीयर्
दुश्चुचोरयिषणीयः - दुश्चुचोरयिषणीया
ण्वुल्
दुश्चुचोरयिषकः - दुश्चुचोरयिषिका
तुमुँन्
दुश्चुचोरयिषितुम्
तव्य
दुश्चुचोरयिषितव्यः - दुश्चुचोरयिषितव्या
तृच्
दुश्चुचोरयिषिता - दुश्चुचोरयिषित्री
ल्यप्
दुश्चुचोरयिष्य
क्तवतुँ
दुश्चुचोरयिषितवान् - दुश्चुचोरयिषितवती
क्त
दुश्चुचोरयिषितः - दुश्चुचोरयिषिता
शतृँ
दुश्चुचोरयिषन् - दुश्चुचोरयिषन्ती
शानच्
दुश्चुचोरयिषमाणः - दुश्चुचोरयिषमाणा
यत्
दुश्चुचोरयिष्यः - दुश्चुचोरयिष्या
अच्
दुश्चुचोरयिषः - दुश्चुचोरयिषा
घञ्
दुश्चुचोरयिषः
दुश्चुचोरयिषा


सनादि प्रत्ययाः

उपसर्गाः