कृदन्तरूपाणि - चुर् + सन् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुचोरयिषणम्
अनीयर्
चुचोरयिषणीयः - चुचोरयिषणीया
ण्वुल्
चुचोरयिषकः - चुचोरयिषिका
तुमुँन्
चुचोरयिषितुम्
तव्य
चुचोरयिषितव्यः - चुचोरयिषितव्या
तृच्
चुचोरयिषिता - चुचोरयिषित्री
क्त्वा
चुचोरयिषित्वा
क्तवतुँ
चुचोरयिषितवान् - चुचोरयिषितवती
क्त
चुचोरयिषितः - चुचोरयिषिता
शतृँ
चुचोरयिषन् - चुचोरयिषन्ती
शानच्
चुचोरयिषमाणः - चुचोरयिषमाणा
यत्
चुचोरयिष्यः - चुचोरयिष्या
अच्
चुचोरयिषः - चुचोरयिषा
घञ्
चुचोरयिषः
चुचोरयिषा


सनादि प्रत्ययाः

उपसर्गाः