कृदन्तरूपाणि - चुर् + णिच् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोरणम्
अनीयर्
चोरणीयः - चोरणीया
ण्वुल्
चोरकः - चोरिका
तुमुँन्
चोरयितुम्
तव्य
चोरयितव्यः - चोरयितव्या
तृच्
चोरयिता - चोरयित्री
क्त्वा
चोरयित्वा
क्तवतुँ
चोरितवान् - चोरितवती
क्त
चोरितः - चोरिता
शतृँ
चोरयन् - चोरयन्ती
शानच्
चोरयमाणः - चोरयमाणा
यत्
चोर्यः - चोर्या
अच्
चोरः - चोरी
युच्
चोरणा


सनादि प्रत्ययाः

उपसर्गाः