कृदन्तरूपाणि - दुर् + स्वप् - ञिष्वपँ शये - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वपनम् / दुस्स्वपनम्
अनीयर्
दुःस्वपनीयः / दुस्स्वपनीयः - दुःस्वपनीया / दुस्स्वपनीया
ण्वुल्
दुःस्वापकः / दुस्स्वापकः - दुःस्वापिका / दुस्स्वापिका
तुमुँन्
दुःस्वप्तुम् / दुस्स्वप्तुम्
तव्य
दुःस्वप्तव्यः / दुस्स्वप्तव्यः - दुःस्वप्तव्या / दुस्स्वप्तव्या
तृच्
दुःस्वप्ता / दुस्स्वप्ता - दुःस्वप्त्री / दुस्स्वप्त्री
ल्यप्
दुःसुप्य / दुस्सुप्य
क्तवतुँ
दुःसुप्तवान् / दुस्सुप्तवान् - दुःसुप्तवती / दुस्सुप्तवती
क्त
दुःसुप्तः / दुस्सुप्तः - दुःसुप्ता / दुस्सुप्ता
शतृँ
दुःस्वपन् / दुस्स्वपन् - दुःस्वपती / दुस्स्वपती
यत्
दुःस्वप्यः / दुस्स्वप्यः - दुःस्वप्या / दुस्स्वप्या
अच्
दुःस्वपः / दुस्स्वपः - दुःस्वपा - दुस्स्वपा
घञ्
दुःस्वापः / दुस्स्वापः
क्तिन्
दुःसुप्तिः / दुस्सुप्तिः
अङ्
दुःस्वपा / दुस्स्वपा


सनादि प्रत्ययाः

उपसर्गाः