कृदन्तरूपाणि - निस् + स्वप् - ञिष्वपँ शये - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वपनम् / निस्स्वपनम्
अनीयर्
निःस्वपनीयः / निस्स्वपनीयः - निःस्वपनीया / निस्स्वपनीया
ण्वुल्
निःस्वापकः / निस्स्वापकः - निःस्वापिका / निस्स्वापिका
तुमुँन्
निःस्वप्तुम् / निस्स्वप्तुम्
तव्य
निःस्वप्तव्यः / निस्स्वप्तव्यः - निःस्वप्तव्या / निस्स्वप्तव्या
तृच्
निःस्वप्ता / निस्स्वप्ता - निःस्वप्त्री / निस्स्वप्त्री
ल्यप्
निःसुप्य / निस्सुप्य
क्तवतुँ
निःसुप्तवान् / निस्सुप्तवान् - निःसुप्तवती / निस्सुप्तवती
क्त
निःसुप्तः / निस्सुप्तः - निःसुप्ता / निस्सुप्ता
शतृँ
निःस्वपन् / निस्स्वपन् - निःस्वपती / निस्स्वपती
यत्
निःस्वप्यः / निस्स्वप्यः - निःस्वप्या / निस्स्वप्या
अच्
निःस्वपः / निस्स्वपः - निःस्वपा - निस्स्वपा
घञ्
निःस्वापः / निस्स्वापः
क्तिन्
निःसुप्तिः / निस्सुप्तिः
अङ्
निःस्वपा / निस्स्वपा


सनादि प्रत्ययाः

उपसर्गाः