कृदन्तरूपाणि - निर् + स्वप् - ञिष्वपँ शये - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वपनम् / निस्स्वपनम्
अनीयर्
निःस्वपनीयः / निस्स्वपनीयः - निःस्वपनीया / निस्स्वपनीया
ण्वुल्
निःस्वापकः / निस्स्वापकः - निःस्वापिका / निस्स्वापिका
तुमुँन्
निःस्वप्तुम् / निस्स्वप्तुम्
तव्य
निःस्वप्तव्यः / निस्स्वप्तव्यः - निःस्वप्तव्या / निस्स्वप्तव्या
तृच्
निःस्वप्ता / निस्स्वप्ता - निःस्वप्त्री / निस्स्वप्त्री
ल्यप्
निःषुप्य / निष्षुप्य
क्तवतुँ
निःषुप्तवान् / निष्षुप्तवान् - निःषुप्तवती / निष्षुप्तवती
क्त
निःषुप्तः / निष्षुप्तः - निःषुप्ता / निष्षुप्ता
शतृँ
निःस्वपन् / निस्स्वपन् - निःस्वपती / निस्स्वपती
यत्
निःस्वप्यः / निस्स्वप्यः - निःस्वप्या / निस्स्वप्या
अच्
निःस्वपः / निस्स्वपः - निःस्वपा - निस्स्वपा
घञ्
निःस्वापः / निस्स्वापः
क्तिन्
निःषुप्तिः / निष्षुप्तिः
अङ्
निःस्वपा / निस्स्वपा


सनादि प्रत्ययाः

उपसर्गाः