कृदन्तरूपाणि - दुर् + रङ्ख् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरङ्खणम्
अनीयर्
दूरङ्खणीयः - दूरङ्खणीया
ण्वुल्
दूरङ्खकः - दूरङ्खिका
तुमुँन्
दूरङ्खितुम्
तव्य
दूरङ्खितव्यः - दूरङ्खितव्या
तृच्
दूरङ्खिता - दूरङ्खित्री
ल्यप्
दूरङ्ख्य
क्तवतुँ
दूरङ्खितवान् - दूरङ्खितवती
क्त
दूरङ्खितः - दूरङ्खिता
शतृँ
दूरङ्खन् - दूरङ्खन्ती
ण्यत्
दूरङ्ख्यः - दूरङ्ख्या
अच्
दूरङ्खः - दूरङ्खा
घञ्
दूरङ्खः
दूरङ्खा


सनादि प्रत्ययाः

उपसर्गाः