कृदन्तरूपाणि - परि + रङ्ख् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरङ्खणम्
अनीयर्
परिरङ्खणीयः - परिरङ्खणीया
ण्वुल्
परिरङ्खकः - परिरङ्खिका
तुमुँन्
परिरङ्खितुम्
तव्य
परिरङ्खितव्यः - परिरङ्खितव्या
तृच्
परिरङ्खिता - परिरङ्खित्री
ल्यप्
परिरङ्ख्य
क्तवतुँ
परिरङ्खितवान् - परिरङ्खितवती
क्त
परिरङ्खितः - परिरङ्खिता
शतृँ
परिरङ्खन् - परिरङ्खन्ती
ण्यत्
परिरङ्ख्यः - परिरङ्ख्या
अच्
परिरङ्खः - परिरङ्खा
घञ्
परिरङ्खः
परिरङ्खा


सनादि प्रत्ययाः

उपसर्गाः