कृदन्तरूपाणि - अभि + रङ्ख् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरङ्खणम्
अनीयर्
अभिरङ्खणीयः - अभिरङ्खणीया
ण्वुल्
अभिरङ्खकः - अभिरङ्खिका
तुमुँन्
अभिरङ्खितुम्
तव्य
अभिरङ्खितव्यः - अभिरङ्खितव्या
तृच्
अभिरङ्खिता - अभिरङ्खित्री
ल्यप्
अभिरङ्ख्य
क्तवतुँ
अभिरङ्खितवान् - अभिरङ्खितवती
क्त
अभिरङ्खितः - अभिरङ्खिता
शतृँ
अभिरङ्खन् - अभिरङ्खन्ती
ण्यत्
अभिरङ्ख्यः - अभिरङ्ख्या
अच्
अभिरङ्खः - अभिरङ्खा
घञ्
अभिरङ्खः
अभिरङ्खा


सनादि प्रत्ययाः

उपसर्गाः