कृदन्तरूपाणि - तृह् + यङ्लुक् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तरीतर्हणम् / तरितर्हणम् / तर्तर्हणम्
अनीयर्
तरीतर्हणीयः / तरितर्हणीयः / तर्तर्हणीयः - तरीतर्हणीया / तरितर्हणीया / तर्तर्हणीया
ण्वुल्
तरीतर्हकः / तरितर्हकः / तर्तर्हकः - तरीतर्हिका / तरितर्हिका / तर्तर्हिका
तुमुँन्
तरीतर्हितुम् / तरितर्हितुम् / तर्तर्हितुम्
तव्य
तरीतर्हितव्यः / तरितर्हितव्यः / तर्तर्हितव्यः - तरीतर्हितव्या / तरितर्हितव्या / तर्तर्हितव्या
तृच्
तरीतर्हिता / तरितर्हिता / तर्तर्हिता - तरीतर्हित्री / तरितर्हित्री / तर्तर्हित्री
क्त्वा
तरीतर्हित्वा / तरितर्हित्वा / तर्तर्हित्वा
क्तवतुँ
तरीतृहितवान् / तरितृहितवान् / तर्तृहितवान् - तरीतृहितवती / तरितृहितवती / तर्तृहितवती
क्त
तरीतृहितः / तरितृहितः / तर्तृहितः - तरीतृहिता / तरितृहिता / तर्तृहिता
शतृँ
तरीतृहन् / तरितृहन् / तर्तृहन् - तरीतृहती / तरितृहती / तर्तृहती
क्यप्
तरीतृह्यः / तरितृह्यः / तर्तृह्यः - तरीतृह्या / तरितृह्या / तर्तृह्या
घञ्
तरीतर्हः / तरितर्हः / तर्तर्हः
तरीतृहः / तरितृहः / तर्तृहः - तरीतृहा / तरितृहा / तर्तृहा
तरीतर्हा / तरितर्हा / तर्तर्हा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः