कृदन्तरूपाणि - तृह् + णिच्+सन् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितर्हयिषणम्
अनीयर्
तितर्हयिषणीयः - तितर्हयिषणीया
ण्वुल्
तितर्हयिषकः - तितर्हयिषिका
तुमुँन्
तितर्हयिषितुम्
तव्य
तितर्हयिषितव्यः - तितर्हयिषितव्या
तृच्
तितर्हयिषिता - तितर्हयिषित्री
क्त्वा
तितर्हयिषित्वा
क्तवतुँ
तितर्हयिषितवान् - तितर्हयिषितवती
क्त
तितर्हयिषितः - तितर्हयिषिता
शतृँ
तितर्हयिषन् - तितर्हयिषन्ती
शानच्
तितर्हयिषमाणः - तितर्हयिषमाणा
यत्
तितर्हयिष्यः - तितर्हयिष्या
अच्
तितर्हयिषः - तितर्हयिषा
घञ्
तितर्हयिषः
तितर्हयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः