कृदन्तरूपाणि - अति + तृह् + णिच्+सन् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितितर्हयिषणम्
अनीयर्
अतितितर्हयिषणीयः - अतितितर्हयिषणीया
ण्वुल्
अतितितर्हयिषकः - अतितितर्हयिषिका
तुमुँन्
अतितितर्हयिषितुम्
तव्य
अतितितर्हयिषितव्यः - अतितितर्हयिषितव्या
तृच्
अतितितर्हयिषिता - अतितितर्हयिषित्री
ल्यप्
अतितितर्हयिष्य
क्तवतुँ
अतितितर्हयिषितवान् - अतितितर्हयिषितवती
क्त
अतितितर्हयिषितः - अतितितर्हयिषिता
शतृँ
अतितितर्हयिषन् - अतितितर्हयिषन्ती
शानच्
अतितितर्हयिषमाणः - अतितितर्हयिषमाणा
यत्
अतितितर्हयिष्यः - अतितितर्हयिष्या
अच्
अतितितर्हयिषः - अतितितर्हयिषा
घञ्
अतितितर्हयिषः
अतितितर्हयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः