कृदन्तरूपाणि - अति + तृह् + यङ्लुक् - तृहँ हिंसायाम् - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितरीतर्हणम् / अतितरितर्हणम् / अतितर्तर्हणम्
अनीयर्
अतितरीतर्हणीयः / अतितरितर्हणीयः / अतितर्तर्हणीयः - अतितरीतर्हणीया / अतितरितर्हणीया / अतितर्तर्हणीया
ण्वुल्
अतितरीतर्हकः / अतितरितर्हकः / अतितर्तर्हकः - अतितरीतर्हिका / अतितरितर्हिका / अतितर्तर्हिका
तुमुँन्
अतितरीतर्हितुम् / अतितरितर्हितुम् / अतितर्तर्हितुम्
तव्य
अतितरीतर्हितव्यः / अतितरितर्हितव्यः / अतितर्तर्हितव्यः - अतितरीतर्हितव्या / अतितरितर्हितव्या / अतितर्तर्हितव्या
तृच्
अतितरीतर्हिता / अतितरितर्हिता / अतितर्तर्हिता - अतितरीतर्हित्री / अतितरितर्हित्री / अतितर्तर्हित्री
ल्यप्
अतितरीतृह्य / अतितरितृह्य / अतितर्तृह्य
क्तवतुँ
अतितरीतृहितवान् / अतितरितृहितवान् / अतितर्तृहितवान् - अतितरीतृहितवती / अतितरितृहितवती / अतितर्तृहितवती
क्त
अतितरीतृहितः / अतितरितृहितः / अतितर्तृहितः - अतितरीतृहिता / अतितरितृहिता / अतितर्तृहिता
शतृँ
अतितरीतृहन् / अतितरितृहन् / अतितर्तृहन् - अतितरीतृहती / अतितरितृहती / अतितर्तृहती
क्यप्
अतितरीतृह्यः / अतितरितृह्यः / अतितर्तृह्यः - अतितरीतृह्या / अतितरितृह्या / अतितर्तृह्या
घञ्
अतितरीतर्हः / अतितरितर्हः / अतितर्तर्हः
अतितरीतृहः / अतितरितृहः / अतितर्तृहः - अतितरीतृहा / अतितरितृहा / अतितर्तृहा
अतितरीतर्हा / अतितरितर्हा / अतितर्तर्हा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः