कृदन्तरूपाणि - टङ्क् - टकिँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टङ्कनम्
अनीयर्
टङ्कनीयः - टङ्कनीया
ण्वुल्
टङ्ककः - टङ्किका
तुमुँन्
टङ्कयितुम् / टङ्कितुम्
तव्य
टङ्कयितव्यः / टङ्कितव्यः - टङ्कयितव्या / टङ्कितव्या
तृच्
टङ्कयिता / टङ्किता - टङ्कयित्री / टङ्कित्री
क्त्वा
टङ्कयित्वा / टङ्कित्वा
क्तवतुँ
टङ्कितवान् - टङ्कितवती
क्त
टङ्कितः - टङ्किता
शतृँ
टङ्कयन् / टङ्कन् - टङ्कयन्ती / टङ्कन्ती
शानच्
टङ्कयमानः / टङ्कमानः - टङ्कयमाना / टङ्कमाना
यत्
टङ्क्यः - टङ्क्या
ण्यत्
टङ्क्यः - टङ्क्या
अच्
टङ्कः - टङ्का
घञ्
टङ्कः
टङ्का
युच्
टङ्कना


सनादि प्रत्ययाः

उपसर्गाः