कृदन्तरूपाणि - टङ्क् + णिच् + सन् - टकिँ बन्धने - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
टिटङ्कयिषणम्
अनीयर्
टिटङ्कयिषणीयः - टिटङ्कयिषणीया
ण्वुल्
टिटङ्कयिषकः - टिटङ्कयिषिका
तुमुँन्
टिटङ्कयिषितुम्
तव्य
टिटङ्कयिषितव्यः - टिटङ्कयिषितव्या
तृच्
टिटङ्कयिषिता - टिटङ्कयिषित्री
क्त्वा
टिटङ्कयिषित्वा
क्तवतुँ
टिटङ्कयिषितवान् - टिटङ्कयिषितवती
क्त
टिटङ्कयिषितः - टिटङ्कयिषिता
शतृँ
टिटङ्कयिषन् - टिटङ्कयिषन्ती
शानच्
टिटङ्कयिषमाणः - टिटङ्कयिषमाणा
यत्
टिटङ्कयिष्यः - टिटङ्कयिष्या
अच्
टिटङ्कयिषः - टिटङ्कयिषा
घञ्
टिटङ्कयिषः
टिटङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः