कृदन्तरूपाणि - नि + टङ्क् - टकिँ बन्धने - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निटङ्कनम्
अनीयर्
निटङ्कनीयः - निटङ्कनीया
ण्वुल्
निटङ्ककः - निटङ्किका
तुमुँन्
निटङ्कयितुम् / निटङ्कितुम्
तव्य
निटङ्कयितव्यः / निटङ्कितव्यः - निटङ्कयितव्या / निटङ्कितव्या
तृच्
निटङ्कयिता / निटङ्किता - निटङ्कयित्री / निटङ्कित्री
ल्यप्
निटङ्क्य
क्तवतुँ
निटङ्कितवान् - निटङ्कितवती
क्त
निटङ्कितः - निटङ्किता
शतृँ
निटङ्कयन् / निटङ्कन् - निटङ्कयन्ती / निटङ्कन्ती
शानच्
निटङ्कयमानः / निटङ्कमानः - निटङ्कयमाना / निटङ्कमाना
यत्
निटङ्क्यः - निटङ्क्या
ण्यत्
निटङ्क्यः - निटङ्क्या
अच्
निटङ्कः - निटङ्का
घञ्
निटङ्कः
निटङ्का
युच्
निटङ्कना


सनादि प्रत्ययाः

उपसर्गाः