कृदन्तरूपाणि - चुल्ल् + सन् - चुल्लँ भावकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुचुल्लिषणम्
अनीयर्
चुचुल्लिषणीयः - चुचुल्लिषणीया
ण्वुल्
चुचुल्लिषकः - चुचुल्लिषिका
तुमुँन्
चुचुल्लिषितुम्
तव्य
चुचुल्लिषितव्यः - चुचुल्लिषितव्या
तृच्
चुचुल्लिषिता - चुचुल्लिषित्री
क्त्वा
चुचुल्लिषित्वा
क्तवतुँ
चुचुल्लिषितवान् - चुचुल्लिषितवती
क्त
चुचुल्लिषितः - चुचुल्लिषिता
शतृँ
चुचुल्लिषन् - चुचुल्लिषन्ती
यत्
चुचुल्लिष्यः - चुचुल्लिष्या
अच्
चुचुल्लिषः - चुचुल्लिषा
घञ्
चुचुल्लिषः
चुचुल्लिषा


सनादि प्रत्ययाः

उपसर्गाः